Declension table of ?saccaritrasudhānidhi

Deva

MasculineSingularDualPlural
Nominativesaccaritrasudhānidhiḥ saccaritrasudhānidhī saccaritrasudhānidhayaḥ
Vocativesaccaritrasudhānidhe saccaritrasudhānidhī saccaritrasudhānidhayaḥ
Accusativesaccaritrasudhānidhim saccaritrasudhānidhī saccaritrasudhānidhīn
Instrumentalsaccaritrasudhānidhinā saccaritrasudhānidhibhyām saccaritrasudhānidhibhiḥ
Dativesaccaritrasudhānidhaye saccaritrasudhānidhibhyām saccaritrasudhānidhibhyaḥ
Ablativesaccaritrasudhānidheḥ saccaritrasudhānidhibhyām saccaritrasudhānidhibhyaḥ
Genitivesaccaritrasudhānidheḥ saccaritrasudhānidhyoḥ saccaritrasudhānidhīnām
Locativesaccaritrasudhānidhau saccaritrasudhānidhyoḥ saccaritrasudhānidhiṣu

Compound saccaritrasudhānidhi -

Adverb -saccaritrasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria