Declension table of ?saccaritrarakṣā

Deva

FeminineSingularDualPlural
Nominativesaccaritrarakṣā saccaritrarakṣe saccaritrarakṣāḥ
Vocativesaccaritrarakṣe saccaritrarakṣe saccaritrarakṣāḥ
Accusativesaccaritrarakṣām saccaritrarakṣe saccaritrarakṣāḥ
Instrumentalsaccaritrarakṣayā saccaritrarakṣābhyām saccaritrarakṣābhiḥ
Dativesaccaritrarakṣāyai saccaritrarakṣābhyām saccaritrarakṣābhyaḥ
Ablativesaccaritrarakṣāyāḥ saccaritrarakṣābhyām saccaritrarakṣābhyaḥ
Genitivesaccaritrarakṣāyāḥ saccaritrarakṣayoḥ saccaritrarakṣāṇām
Locativesaccaritrarakṣāyām saccaritrarakṣayoḥ saccaritrarakṣāsu

Adverb -saccaritrarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria