Declension table of ?saccarita

Deva

NeuterSingularDualPlural
Nominativesaccaritam saccarite saccaritāni
Vocativesaccarita saccarite saccaritāni
Accusativesaccaritam saccarite saccaritāni
Instrumentalsaccaritena saccaritābhyām saccaritaiḥ
Dativesaccaritāya saccaritābhyām saccaritebhyaḥ
Ablativesaccaritāt saccaritābhyām saccaritebhyaḥ
Genitivesaccaritasya saccaritayoḥ saccaritānām
Locativesaccarite saccaritayoḥ saccariteṣu

Compound saccarita -

Adverb -saccaritam -saccaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria