Declension table of ?sacandraka

Deva

NeuterSingularDualPlural
Nominativesacandrakam sacandrake sacandrakāṇi
Vocativesacandraka sacandrake sacandrakāṇi
Accusativesacandrakam sacandrake sacandrakāṇi
Instrumentalsacandrakeṇa sacandrakābhyām sacandrakaiḥ
Dativesacandrakāya sacandrakābhyām sacandrakebhyaḥ
Ablativesacandrakāt sacandrakābhyām sacandrakebhyaḥ
Genitivesacandrakasya sacandrakayoḥ sacandrakāṇām
Locativesacandrake sacandrakayoḥ sacandrakeṣu

Compound sacandraka -

Adverb -sacandrakam -sacandrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria