Declension table of ?sacala

Deva

NeuterSingularDualPlural
Nominativesacalam sacale sacalāni
Vocativesacala sacale sacalāni
Accusativesacalam sacale sacalāni
Instrumentalsacalena sacalābhyām sacalaiḥ
Dativesacalāya sacalābhyām sacalebhyaḥ
Ablativesacalāt sacalābhyām sacalebhyaḥ
Genitivesacalasya sacalayoḥ sacalānām
Locativesacale sacalayoḥ sacaleṣu

Compound sacala -

Adverb -sacalam -sacalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria