Declension table of ?sacakṣus

Deva

NeuterSingularDualPlural
Nominativesacakṣuḥ sacakṣuṣī sacakṣūṃṣi
Vocativesacakṣuḥ sacakṣuṣī sacakṣūṃṣi
Accusativesacakṣuḥ sacakṣuṣī sacakṣūṃṣi
Instrumentalsacakṣuṣā sacakṣurbhyām sacakṣurbhiḥ
Dativesacakṣuṣe sacakṣurbhyām sacakṣurbhyaḥ
Ablativesacakṣuṣaḥ sacakṣurbhyām sacakṣurbhyaḥ
Genitivesacakṣuṣaḥ sacakṣuṣoḥ sacakṣuṣām
Locativesacakṣuṣi sacakṣuṣoḥ sacakṣuḥṣu

Compound sacakṣus -

Adverb -sacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria