Declension table of ?sacakṣuṣā

Deva

FeminineSingularDualPlural
Nominativesacakṣuṣā sacakṣuṣe sacakṣuṣāḥ
Vocativesacakṣuṣe sacakṣuṣe sacakṣuṣāḥ
Accusativesacakṣuṣām sacakṣuṣe sacakṣuṣāḥ
Instrumentalsacakṣuṣayā sacakṣuṣābhyām sacakṣuṣābhiḥ
Dativesacakṣuṣāyai sacakṣuṣābhyām sacakṣuṣābhyaḥ
Ablativesacakṣuṣāyāḥ sacakṣuṣābhyām sacakṣuṣābhyaḥ
Genitivesacakṣuṣāyāḥ sacakṣuṣayoḥ sacakṣuṣāṇām
Locativesacakṣuṣāyām sacakṣuṣayoḥ sacakṣuṣāsu

Adverb -sacakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria