Declension table of ?sacakṣuṣa

Deva

NeuterSingularDualPlural
Nominativesacakṣuṣam sacakṣuṣe sacakṣuṣāṇi
Vocativesacakṣuṣa sacakṣuṣe sacakṣuṣāṇi
Accusativesacakṣuṣam sacakṣuṣe sacakṣuṣāṇi
Instrumentalsacakṣuṣeṇa sacakṣuṣābhyām sacakṣuṣaiḥ
Dativesacakṣuṣāya sacakṣuṣābhyām sacakṣuṣebhyaḥ
Ablativesacakṣuṣāt sacakṣuṣābhyām sacakṣuṣebhyaḥ
Genitivesacakṣuṣasya sacakṣuṣayoḥ sacakṣuṣāṇām
Locativesacakṣuṣe sacakṣuṣayoḥ sacakṣuṣeṣu

Compound sacakṣuṣa -

Adverb -sacakṣuṣam -sacakṣuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria