Declension table of ?sacakṣuṣa

Deva

MasculineSingularDualPlural
Nominativesacakṣuṣaḥ sacakṣuṣau sacakṣuṣāḥ
Vocativesacakṣuṣa sacakṣuṣau sacakṣuṣāḥ
Accusativesacakṣuṣam sacakṣuṣau sacakṣuṣān
Instrumentalsacakṣuṣeṇa sacakṣuṣābhyām sacakṣuṣaiḥ sacakṣuṣebhiḥ
Dativesacakṣuṣāya sacakṣuṣābhyām sacakṣuṣebhyaḥ
Ablativesacakṣuṣāt sacakṣuṣābhyām sacakṣuṣebhyaḥ
Genitivesacakṣuṣasya sacakṣuṣayoḥ sacakṣuṣāṇām
Locativesacakṣuṣe sacakṣuṣayoḥ sacakṣuṣeṣu

Compound sacakṣuṣa -

Adverb -sacakṣuṣam -sacakṣuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria