Declension table of ?sacāru

Deva

NeuterSingularDualPlural
Nominativesacāru sacāruṇī sacārūṇi
Vocativesacāru sacāruṇī sacārūṇi
Accusativesacāru sacāruṇī sacārūṇi
Instrumentalsacāruṇā sacārubhyām sacārubhiḥ
Dativesacāruṇe sacārubhyām sacārubhyaḥ
Ablativesacāruṇaḥ sacārubhyām sacārubhyaḥ
Genitivesacāruṇaḥ sacāruṇoḥ sacārūṇām
Locativesacāruṇi sacāruṇoḥ sacāruṣu

Compound sacāru -

Adverb -sacāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria