Declension table of ?sacāmara

Deva

NeuterSingularDualPlural
Nominativesacāmaram sacāmare sacāmarāṇi
Vocativesacāmara sacāmare sacāmarāṇi
Accusativesacāmaram sacāmare sacāmarāṇi
Instrumentalsacāmareṇa sacāmarābhyām sacāmaraiḥ
Dativesacāmarāya sacāmarābhyām sacāmarebhyaḥ
Ablativesacāmarāt sacāmarābhyām sacāmarebhyaḥ
Genitivesacāmarasya sacāmarayoḥ sacāmarāṇām
Locativesacāmare sacāmarayoḥ sacāmareṣu

Compound sacāmara -

Adverb -sacāmaram -sacāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria