Declension table of ?sacābhū

Deva

MasculineSingularDualPlural
Nominativesacābhūḥ sacābhuvau sacābhuvaḥ
Vocativesacābhūḥ sacābhu sacābhuvau sacābhuvaḥ
Accusativesacābhuvam sacābhuvau sacābhuvaḥ
Instrumentalsacābhuvā sacābhūbhyām sacābhūbhiḥ
Dativesacābhuvai sacābhuve sacābhūbhyām sacābhūbhyaḥ
Ablativesacābhuvāḥ sacābhuvaḥ sacābhūbhyām sacābhūbhyaḥ
Genitivesacābhuvāḥ sacābhuvaḥ sacābhuvoḥ sacābhūnām sacābhuvām
Locativesacābhuvi sacābhuvām sacābhuvoḥ sacābhūṣu

Compound sacābhū -

Adverb -sacābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria