Declension table of ?saca

Deva

NeuterSingularDualPlural
Nominativesacam sace sacāni
Vocativesaca sace sacāni
Accusativesacam sace sacāni
Instrumentalsacena sacābhyām sacaiḥ
Dativesacāya sacābhyām sacebhyaḥ
Ablativesacāt sacābhyām sacebhyaḥ
Genitivesacasya sacayoḥ sacānām
Locativesace sacayoḥ saceṣu

Compound saca -

Adverb -sacam -sacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria