Declension table of ?sabuva

Deva

NeuterSingularDualPlural
Nominativesabuvam sabuve sabuvāni
Vocativesabuva sabuve sabuvāni
Accusativesabuvam sabuve sabuvāni
Instrumentalsabuvena sabuvābhyām sabuvaiḥ
Dativesabuvāya sabuvābhyām sabuvebhyaḥ
Ablativesabuvāt sabuvābhyām sabuvebhyaḥ
Genitivesabuvasya sabuvayoḥ sabuvānām
Locativesabuve sabuvayoḥ sabuveṣu

Compound sabuva -

Adverb -sabuvam -sabuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria