Declension table of ?sabrahmakā

Deva

FeminineSingularDualPlural
Nominativesabrahmakā sabrahmake sabrahmakāḥ
Vocativesabrahmake sabrahmake sabrahmakāḥ
Accusativesabrahmakām sabrahmake sabrahmakāḥ
Instrumentalsabrahmakayā sabrahmakābhyām sabrahmakābhiḥ
Dativesabrahmakāyai sabrahmakābhyām sabrahmakābhyaḥ
Ablativesabrahmakāyāḥ sabrahmakābhyām sabrahmakābhyaḥ
Genitivesabrahmakāyāḥ sabrahmakayoḥ sabrahmakāṇām
Locativesabrahmakāyām sabrahmakayoḥ sabrahmakāsu

Adverb -sabrahmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria