Declension table of ?sabrahmaka

Deva

NeuterSingularDualPlural
Nominativesabrahmakam sabrahmake sabrahmakāṇi
Vocativesabrahmaka sabrahmake sabrahmakāṇi
Accusativesabrahmakam sabrahmake sabrahmakāṇi
Instrumentalsabrahmakeṇa sabrahmakābhyām sabrahmakaiḥ
Dativesabrahmakāya sabrahmakābhyām sabrahmakebhyaḥ
Ablativesabrahmakāt sabrahmakābhyām sabrahmakebhyaḥ
Genitivesabrahmakasya sabrahmakayoḥ sabrahmakāṇām
Locativesabrahmake sabrahmakayoḥ sabrahmakeṣu

Compound sabrahmaka -

Adverb -sabrahmakam -sabrahmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria