Declension table of ?sabrahmaka

Deva

MasculineSingularDualPlural
Nominativesabrahmakaḥ sabrahmakau sabrahmakāḥ
Vocativesabrahmaka sabrahmakau sabrahmakāḥ
Accusativesabrahmakam sabrahmakau sabrahmakān
Instrumentalsabrahmakeṇa sabrahmakābhyām sabrahmakaiḥ sabrahmakebhiḥ
Dativesabrahmakāya sabrahmakābhyām sabrahmakebhyaḥ
Ablativesabrahmakāt sabrahmakābhyām sabrahmakebhyaḥ
Genitivesabrahmakasya sabrahmakayoḥ sabrahmakāṇām
Locativesabrahmake sabrahmakayoḥ sabrahmakeṣu

Compound sabrahmaka -

Adverb -sabrahmakam -sabrahmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria