Declension table of ?sabrahmacāriṇī

Deva

FeminineSingularDualPlural
Nominativesabrahmacāriṇī sabrahmacāriṇyau sabrahmacāriṇyaḥ
Vocativesabrahmacāriṇi sabrahmacāriṇyau sabrahmacāriṇyaḥ
Accusativesabrahmacāriṇīm sabrahmacāriṇyau sabrahmacāriṇīḥ
Instrumentalsabrahmacāriṇyā sabrahmacāriṇībhyām sabrahmacāriṇībhiḥ
Dativesabrahmacāriṇyai sabrahmacāriṇībhyām sabrahmacāriṇībhyaḥ
Ablativesabrahmacāriṇyāḥ sabrahmacāriṇībhyām sabrahmacāriṇībhyaḥ
Genitivesabrahmacāriṇyāḥ sabrahmacāriṇyoḥ sabrahmacāriṇīnām
Locativesabrahmacāriṇyām sabrahmacāriṇyoḥ sabrahmacāriṇīṣu

Compound sabrahmacāriṇi - sabrahmacāriṇī -

Adverb -sabrahmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria