Declension table of ?sabrāhmaṇaspatyā

Deva

FeminineSingularDualPlural
Nominativesabrāhmaṇaspatyā sabrāhmaṇaspatye sabrāhmaṇaspatyāḥ
Vocativesabrāhmaṇaspatye sabrāhmaṇaspatye sabrāhmaṇaspatyāḥ
Accusativesabrāhmaṇaspatyām sabrāhmaṇaspatye sabrāhmaṇaspatyāḥ
Instrumentalsabrāhmaṇaspatyayā sabrāhmaṇaspatyābhyām sabrāhmaṇaspatyābhiḥ
Dativesabrāhmaṇaspatyāyai sabrāhmaṇaspatyābhyām sabrāhmaṇaspatyābhyaḥ
Ablativesabrāhmaṇaspatyāyāḥ sabrāhmaṇaspatyābhyām sabrāhmaṇaspatyābhyaḥ
Genitivesabrāhmaṇaspatyāyāḥ sabrāhmaṇaspatyayoḥ sabrāhmaṇaspatyānām
Locativesabrāhmaṇaspatyāyām sabrāhmaṇaspatyayoḥ sabrāhmaṇaspatyāsu

Adverb -sabrāhmaṇaspatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria