Declension table of ?sabrāhmaṇaspatya

Deva

MasculineSingularDualPlural
Nominativesabrāhmaṇaspatyaḥ sabrāhmaṇaspatyau sabrāhmaṇaspatyāḥ
Vocativesabrāhmaṇaspatya sabrāhmaṇaspatyau sabrāhmaṇaspatyāḥ
Accusativesabrāhmaṇaspatyam sabrāhmaṇaspatyau sabrāhmaṇaspatyān
Instrumentalsabrāhmaṇaspatyena sabrāhmaṇaspatyābhyām sabrāhmaṇaspatyaiḥ sabrāhmaṇaspatyebhiḥ
Dativesabrāhmaṇaspatyāya sabrāhmaṇaspatyābhyām sabrāhmaṇaspatyebhyaḥ
Ablativesabrāhmaṇaspatyāt sabrāhmaṇaspatyābhyām sabrāhmaṇaspatyebhyaḥ
Genitivesabrāhmaṇaspatyasya sabrāhmaṇaspatyayoḥ sabrāhmaṇaspatyānām
Locativesabrāhmaṇaspatye sabrāhmaṇaspatyayoḥ sabrāhmaṇaspatyeṣu

Compound sabrāhmaṇaspatya -

Adverb -sabrāhmaṇaspatyam -sabrāhmaṇaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria