Declension table of ?sabrāhmaṇā

Deva

FeminineSingularDualPlural
Nominativesabrāhmaṇā sabrāhmaṇe sabrāhmaṇāḥ
Vocativesabrāhmaṇe sabrāhmaṇe sabrāhmaṇāḥ
Accusativesabrāhmaṇām sabrāhmaṇe sabrāhmaṇāḥ
Instrumentalsabrāhmaṇayā sabrāhmaṇābhyām sabrāhmaṇābhiḥ
Dativesabrāhmaṇāyai sabrāhmaṇābhyām sabrāhmaṇābhyaḥ
Ablativesabrāhmaṇāyāḥ sabrāhmaṇābhyām sabrāhmaṇābhyaḥ
Genitivesabrāhmaṇāyāḥ sabrāhmaṇayoḥ sabrāhmaṇānām
Locativesabrāhmaṇāyām sabrāhmaṇayoḥ sabrāhmaṇāsu

Adverb -sabrāhmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria