Declension table of ?sabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativesabrāhmaṇam sabrāhmaṇe sabrāhmaṇāni
Vocativesabrāhmaṇa sabrāhmaṇe sabrāhmaṇāni
Accusativesabrāhmaṇam sabrāhmaṇe sabrāhmaṇāni
Instrumentalsabrāhmaṇena sabrāhmaṇābhyām sabrāhmaṇaiḥ
Dativesabrāhmaṇāya sabrāhmaṇābhyām sabrāhmaṇebhyaḥ
Ablativesabrāhmaṇāt sabrāhmaṇābhyām sabrāhmaṇebhyaḥ
Genitivesabrāhmaṇasya sabrāhmaṇayoḥ sabrāhmaṇānām
Locativesabrāhmaṇe sabrāhmaṇayoḥ sabrāhmaṇeṣu

Compound sabrāhmaṇa -

Adverb -sabrāhmaṇam -sabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria