Declension table of ?sabindu

Deva

MasculineSingularDualPlural
Nominativesabinduḥ sabindū sabindavaḥ
Vocativesabindo sabindū sabindavaḥ
Accusativesabindum sabindū sabindūn
Instrumentalsabindunā sabindubhyām sabindubhiḥ
Dativesabindave sabindubhyām sabindubhyaḥ
Ablativesabindoḥ sabindubhyām sabindubhyaḥ
Genitivesabindoḥ sabindvoḥ sabindūnām
Locativesabindau sabindvoḥ sabinduṣu

Compound sabindu -

Adverb -sabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria