Declension table of sabījatva

Deva

NeuterSingularDualPlural
Nominativesabījatvam sabījatve sabījatvāni
Vocativesabījatva sabījatve sabījatvāni
Accusativesabījatvam sabījatve sabījatvāni
Instrumentalsabījatvena sabījatvābhyām sabījatvaiḥ
Dativesabījatvāya sabījatvābhyām sabījatvebhyaḥ
Ablativesabījatvāt sabījatvābhyām sabījatvebhyaḥ
Genitivesabījatvasya sabījatvayoḥ sabījatvānām
Locativesabījatve sabījatvayoḥ sabījatveṣu

Compound sabījatva -

Adverb -sabījatvam -sabījatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria