Declension table of sabīja

Deva

MasculineSingularDualPlural
Nominativesabījaḥ sabījau sabījāḥ
Vocativesabīja sabījau sabījāḥ
Accusativesabījam sabījau sabījān
Instrumentalsabījena sabījābhyām sabījaiḥ sabījebhiḥ
Dativesabījāya sabījābhyām sabījebhyaḥ
Ablativesabījāt sabījābhyām sabījebhyaḥ
Genitivesabījasya sabījayoḥ sabījānām
Locativesabīje sabījayoḥ sabījeṣu

Compound sabīja -

Adverb -sabījam -sabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria