Declension table of ?sabhyetara

Deva

NeuterSingularDualPlural
Nominativesabhyetaram sabhyetare sabhyetarāṇi
Vocativesabhyetara sabhyetare sabhyetarāṇi
Accusativesabhyetaram sabhyetare sabhyetarāṇi
Instrumentalsabhyetareṇa sabhyetarābhyām sabhyetaraiḥ
Dativesabhyetarāya sabhyetarābhyām sabhyetarebhyaḥ
Ablativesabhyetarāt sabhyetarābhyām sabhyetarebhyaḥ
Genitivesabhyetarasya sabhyetarayoḥ sabhyetarāṇām
Locativesabhyetare sabhyetarayoḥ sabhyetareṣu

Compound sabhyetara -

Adverb -sabhyetaram -sabhyetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria