Declension table of sabhyatva

Deva

NeuterSingularDualPlural
Nominativesabhyatvam sabhyatve sabhyatvāni
Vocativesabhyatva sabhyatve sabhyatvāni
Accusativesabhyatvam sabhyatve sabhyatvāni
Instrumentalsabhyatvena sabhyatvābhyām sabhyatvaiḥ
Dativesabhyatvāya sabhyatvābhyām sabhyatvebhyaḥ
Ablativesabhyatvāt sabhyatvābhyām sabhyatvebhyaḥ
Genitivesabhyatvasya sabhyatvayoḥ sabhyatvānām
Locativesabhyatve sabhyatvayoḥ sabhyatveṣu

Compound sabhyatva -

Adverb -sabhyatvam -sabhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria