Declension table of ?sabhyatamā

Deva

FeminineSingularDualPlural
Nominativesabhyatamā sabhyatame sabhyatamāḥ
Vocativesabhyatame sabhyatame sabhyatamāḥ
Accusativesabhyatamām sabhyatame sabhyatamāḥ
Instrumentalsabhyatamayā sabhyatamābhyām sabhyatamābhiḥ
Dativesabhyatamāyai sabhyatamābhyām sabhyatamābhyaḥ
Ablativesabhyatamāyāḥ sabhyatamābhyām sabhyatamābhyaḥ
Genitivesabhyatamāyāḥ sabhyatamayoḥ sabhyatamānām
Locativesabhyatamāyām sabhyatamayoḥ sabhyatamāsu

Adverb -sabhyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria