Declension table of ?sabhyatama

Deva

NeuterSingularDualPlural
Nominativesabhyatamam sabhyatame sabhyatamāni
Vocativesabhyatama sabhyatame sabhyatamāni
Accusativesabhyatamam sabhyatame sabhyatamāni
Instrumentalsabhyatamena sabhyatamābhyām sabhyatamaiḥ
Dativesabhyatamāya sabhyatamābhyām sabhyatamebhyaḥ
Ablativesabhyatamāt sabhyatamābhyām sabhyatamebhyaḥ
Genitivesabhyatamasya sabhyatamayoḥ sabhyatamānām
Locativesabhyatame sabhyatamayoḥ sabhyatameṣu

Compound sabhyatama -

Adverb -sabhyatamam -sabhyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria