Declension table of sabhyatā

Deva

FeminineSingularDualPlural
Nominativesabhyatā sabhyate sabhyatāḥ
Vocativesabhyate sabhyate sabhyatāḥ
Accusativesabhyatām sabhyate sabhyatāḥ
Instrumentalsabhyatayā sabhyatābhyām sabhyatābhiḥ
Dativesabhyatāyai sabhyatābhyām sabhyatābhyaḥ
Ablativesabhyatāyāḥ sabhyatābhyām sabhyatābhyaḥ
Genitivesabhyatāyāḥ sabhyatayoḥ sabhyatānām
Locativesabhyatāyām sabhyatayoḥ sabhyatāsu

Adverb -sabhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria