Declension table of ?sabhyakaṇṭhābharaṇa

Deva

NeuterSingularDualPlural
Nominativesabhyakaṇṭhābharaṇam sabhyakaṇṭhābharaṇe sabhyakaṇṭhābharaṇāni
Vocativesabhyakaṇṭhābharaṇa sabhyakaṇṭhābharaṇe sabhyakaṇṭhābharaṇāni
Accusativesabhyakaṇṭhābharaṇam sabhyakaṇṭhābharaṇe sabhyakaṇṭhābharaṇāni
Instrumentalsabhyakaṇṭhābharaṇena sabhyakaṇṭhābharaṇābhyām sabhyakaṇṭhābharaṇaiḥ
Dativesabhyakaṇṭhābharaṇāya sabhyakaṇṭhābharaṇābhyām sabhyakaṇṭhābharaṇebhyaḥ
Ablativesabhyakaṇṭhābharaṇāt sabhyakaṇṭhābharaṇābhyām sabhyakaṇṭhābharaṇebhyaḥ
Genitivesabhyakaṇṭhābharaṇasya sabhyakaṇṭhābharaṇayoḥ sabhyakaṇṭhābharaṇānām
Locativesabhyakaṇṭhābharaṇe sabhyakaṇṭhābharaṇayoḥ sabhyakaṇṭhābharaṇeṣu

Compound sabhyakaṇṭhābharaṇa -

Adverb -sabhyakaṇṭhābharaṇam -sabhyakaṇṭhābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria