Declension table of ?sabhyābharaṇa

Deva

NeuterSingularDualPlural
Nominativesabhyābharaṇam sabhyābharaṇe sabhyābharaṇāni
Vocativesabhyābharaṇa sabhyābharaṇe sabhyābharaṇāni
Accusativesabhyābharaṇam sabhyābharaṇe sabhyābharaṇāni
Instrumentalsabhyābharaṇena sabhyābharaṇābhyām sabhyābharaṇaiḥ
Dativesabhyābharaṇāya sabhyābharaṇābhyām sabhyābharaṇebhyaḥ
Ablativesabhyābharaṇāt sabhyābharaṇābhyām sabhyābharaṇebhyaḥ
Genitivesabhyābharaṇasya sabhyābharaṇayoḥ sabhyābharaṇānām
Locativesabhyābharaṇe sabhyābharaṇayoḥ sabhyābharaṇeṣu

Compound sabhyābharaṇa -

Adverb -sabhyābharaṇam -sabhyābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria