Declension table of ?sabhūtā

Deva

FeminineSingularDualPlural
Nominativesabhūtā sabhūte sabhūtāḥ
Vocativesabhūte sabhūte sabhūtāḥ
Accusativesabhūtām sabhūte sabhūtāḥ
Instrumentalsabhūtayā sabhūtābhyām sabhūtābhiḥ
Dativesabhūtāyai sabhūtābhyām sabhūtābhyaḥ
Ablativesabhūtāyāḥ sabhūtābhyām sabhūtābhyaḥ
Genitivesabhūtāyāḥ sabhūtayoḥ sabhūtānām
Locativesabhūtāyām sabhūtayoḥ sabhūtāsu

Adverb -sabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria