Declension table of ?sabhūta

Deva

MasculineSingularDualPlural
Nominativesabhūtaḥ sabhūtau sabhūtāḥ
Vocativesabhūta sabhūtau sabhūtāḥ
Accusativesabhūtam sabhūtau sabhūtān
Instrumentalsabhūtena sabhūtābhyām sabhūtaiḥ sabhūtebhiḥ
Dativesabhūtāya sabhūtābhyām sabhūtebhyaḥ
Ablativesabhūtāt sabhūtābhyām sabhūtebhyaḥ
Genitivesabhūtasya sabhūtayoḥ sabhūtānām
Locativesabhūte sabhūtayoḥ sabhūteṣu

Compound sabhūta -

Adverb -sabhūtam -sabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria