Declension table of ?sabhūmi

Deva

MasculineSingularDualPlural
Nominativesabhūmiḥ sabhūmī sabhūmayaḥ
Vocativesabhūme sabhūmī sabhūmayaḥ
Accusativesabhūmim sabhūmī sabhūmīn
Instrumentalsabhūminā sabhūmibhyām sabhūmibhiḥ
Dativesabhūmaye sabhūmibhyām sabhūmibhyaḥ
Ablativesabhūmeḥ sabhūmibhyām sabhūmibhyaḥ
Genitivesabhūmeḥ sabhūmyoḥ sabhūmīnām
Locativesabhūmau sabhūmyoḥ sabhūmiṣu

Compound sabhūmi -

Adverb -sabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria