Declension table of sabhrūbhaṅga

Deva

NeuterSingularDualPlural
Nominativesabhrūbhaṅgam sabhrūbhaṅge sabhrūbhaṅgāṇi
Vocativesabhrūbhaṅga sabhrūbhaṅge sabhrūbhaṅgāṇi
Accusativesabhrūbhaṅgam sabhrūbhaṅge sabhrūbhaṅgāṇi
Instrumentalsabhrūbhaṅgeṇa sabhrūbhaṅgābhyām sabhrūbhaṅgaiḥ
Dativesabhrūbhaṅgāya sabhrūbhaṅgābhyām sabhrūbhaṅgebhyaḥ
Ablativesabhrūbhaṅgāt sabhrūbhaṅgābhyām sabhrūbhaṅgebhyaḥ
Genitivesabhrūbhaṅgasya sabhrūbhaṅgayoḥ sabhrūbhaṅgāṇām
Locativesabhrūbhaṅge sabhrūbhaṅgayoḥ sabhrūbhaṅgeṣu

Compound sabhrūbhaṅga -

Adverb -sabhrūbhaṅgam -sabhrūbhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria