Declension table of sabhrūbhaṅga

Deva

MasculineSingularDualPlural
Nominativesabhrūbhaṅgaḥ sabhrūbhaṅgau sabhrūbhaṅgāḥ
Vocativesabhrūbhaṅga sabhrūbhaṅgau sabhrūbhaṅgāḥ
Accusativesabhrūbhaṅgam sabhrūbhaṅgau sabhrūbhaṅgān
Instrumentalsabhrūbhaṅgeṇa sabhrūbhaṅgābhyām sabhrūbhaṅgaiḥ sabhrūbhaṅgebhiḥ
Dativesabhrūbhaṅgāya sabhrūbhaṅgābhyām sabhrūbhaṅgebhyaḥ
Ablativesabhrūbhaṅgāt sabhrūbhaṅgābhyām sabhrūbhaṅgebhyaḥ
Genitivesabhrūbhaṅgasya sabhrūbhaṅgayoḥ sabhrūbhaṅgāṇām
Locativesabhrūbhaṅge sabhrūbhaṅgayoḥ sabhrūbhaṅgeṣu

Compound sabhrūbhaṅga -

Adverb -sabhrūbhaṅgam -sabhrūbhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria