Declension table of ?sabhrātṛkā

Deva

FeminineSingularDualPlural
Nominativesabhrātṛkā sabhrātṛke sabhrātṛkāḥ
Vocativesabhrātṛke sabhrātṛke sabhrātṛkāḥ
Accusativesabhrātṛkām sabhrātṛke sabhrātṛkāḥ
Instrumentalsabhrātṛkayā sabhrātṛkābhyām sabhrātṛkābhiḥ
Dativesabhrātṛkāyai sabhrātṛkābhyām sabhrātṛkābhyaḥ
Ablativesabhrātṛkāyāḥ sabhrātṛkābhyām sabhrātṛkābhyaḥ
Genitivesabhrātṛkāyāḥ sabhrātṛkayoḥ sabhrātṛkāṇām
Locativesabhrātṛkāyām sabhrātṛkayoḥ sabhrātṛkāsu

Adverb -sabhrātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria