Declension table of ?sabhrātṛka

Deva

MasculineSingularDualPlural
Nominativesabhrātṛkaḥ sabhrātṛkau sabhrātṛkāḥ
Vocativesabhrātṛka sabhrātṛkau sabhrātṛkāḥ
Accusativesabhrātṛkam sabhrātṛkau sabhrātṛkān
Instrumentalsabhrātṛkeṇa sabhrātṛkābhyām sabhrātṛkaiḥ sabhrātṛkebhiḥ
Dativesabhrātṛkāya sabhrātṛkābhyām sabhrātṛkebhyaḥ
Ablativesabhrātṛkāt sabhrātṛkābhyām sabhrātṛkebhyaḥ
Genitivesabhrātṛkasya sabhrātṛkayoḥ sabhrātṛkāṇām
Locativesabhrātṛke sabhrātṛkayoḥ sabhrātṛkeṣu

Compound sabhrātṛka -

Adverb -sabhrātṛkam -sabhrātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria