Declension table of ?sabhopaviṣṭa

Deva

MasculineSingularDualPlural
Nominativesabhopaviṣṭaḥ sabhopaviṣṭau sabhopaviṣṭāḥ
Vocativesabhopaviṣṭa sabhopaviṣṭau sabhopaviṣṭāḥ
Accusativesabhopaviṣṭam sabhopaviṣṭau sabhopaviṣṭān
Instrumentalsabhopaviṣṭena sabhopaviṣṭābhyām sabhopaviṣṭaiḥ sabhopaviṣṭebhiḥ
Dativesabhopaviṣṭāya sabhopaviṣṭābhyām sabhopaviṣṭebhyaḥ
Ablativesabhopaviṣṭāt sabhopaviṣṭābhyām sabhopaviṣṭebhyaḥ
Genitivesabhopaviṣṭasya sabhopaviṣṭayoḥ sabhopaviṣṭānām
Locativesabhopaviṣṭe sabhopaviṣṭayoḥ sabhopaviṣṭeṣu

Compound sabhopaviṣṭa -

Adverb -sabhopaviṣṭam -sabhopaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria