Declension table of ?sabhocitā

Deva

FeminineSingularDualPlural
Nominativesabhocitā sabhocite sabhocitāḥ
Vocativesabhocite sabhocite sabhocitāḥ
Accusativesabhocitām sabhocite sabhocitāḥ
Instrumentalsabhocitayā sabhocitābhyām sabhocitābhiḥ
Dativesabhocitāyai sabhocitābhyām sabhocitābhyaḥ
Ablativesabhocitāyāḥ sabhocitābhyām sabhocitābhyaḥ
Genitivesabhocitāyāḥ sabhocitayoḥ sabhocitānām
Locativesabhocitāyām sabhocitayoḥ sabhocitāsu

Adverb -sabhocitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria