Declension table of ?sabhocita

Deva

NeuterSingularDualPlural
Nominativesabhocitam sabhocite sabhocitāni
Vocativesabhocita sabhocite sabhocitāni
Accusativesabhocitam sabhocite sabhocitāni
Instrumentalsabhocitena sabhocitābhyām sabhocitaiḥ
Dativesabhocitāya sabhocitābhyām sabhocitebhyaḥ
Ablativesabhocitāt sabhocitābhyām sabhocitebhyaḥ
Genitivesabhocitasya sabhocitayoḥ sabhocitānām
Locativesabhocite sabhocitayoḥ sabhociteṣu

Compound sabhocita -

Adverb -sabhocitam -sabhocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria