Declension table of ?sabhocita

Deva

MasculineSingularDualPlural
Nominativesabhocitaḥ sabhocitau sabhocitāḥ
Vocativesabhocita sabhocitau sabhocitāḥ
Accusativesabhocitam sabhocitau sabhocitān
Instrumentalsabhocitena sabhocitābhyām sabhocitaiḥ sabhocitebhiḥ
Dativesabhocitāya sabhocitābhyām sabhocitebhyaḥ
Ablativesabhocitāt sabhocitābhyām sabhocitebhyaḥ
Genitivesabhocitasya sabhocitayoḥ sabhocitānām
Locativesabhocite sabhocitayoḥ sabhociteṣu

Compound sabhocita -

Adverb -sabhocitam -sabhocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria