Declension table of ?sabhīti

Deva

NeuterSingularDualPlural
Nominativesabhīti sabhītinī sabhītīni
Vocativesabhīti sabhītinī sabhītīni
Accusativesabhīti sabhītinī sabhītīni
Instrumentalsabhītinā sabhītibhyām sabhītibhiḥ
Dativesabhītine sabhītibhyām sabhītibhyaḥ
Ablativesabhītinaḥ sabhītibhyām sabhītibhyaḥ
Genitivesabhītinaḥ sabhītinoḥ sabhītīnām
Locativesabhītini sabhītinoḥ sabhītiṣu

Compound sabhīti -

Adverb -sabhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria