Declension table of ?sabhīti

Deva

MasculineSingularDualPlural
Nominativesabhītiḥ sabhītī sabhītayaḥ
Vocativesabhīte sabhītī sabhītayaḥ
Accusativesabhītim sabhītī sabhītīn
Instrumentalsabhītinā sabhītibhyām sabhītibhiḥ
Dativesabhītaye sabhītibhyām sabhītibhyaḥ
Ablativesabhīteḥ sabhītibhyām sabhītibhyaḥ
Genitivesabhīteḥ sabhītyoḥ sabhītīnām
Locativesabhītau sabhītyoḥ sabhītiṣu

Compound sabhīti -

Adverb -sabhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria