Declension table of ?sabhīma

Deva

MasculineSingularDualPlural
Nominativesabhīmaḥ sabhīmau sabhīmāḥ
Vocativesabhīma sabhīmau sabhīmāḥ
Accusativesabhīmam sabhīmau sabhīmān
Instrumentalsabhīmena sabhīmābhyām sabhīmaiḥ sabhīmebhiḥ
Dativesabhīmāya sabhīmābhyām sabhīmebhyaḥ
Ablativesabhīmāt sabhīmābhyām sabhīmebhyaḥ
Genitivesabhīmasya sabhīmayoḥ sabhīmānām
Locativesabhīme sabhīmayoḥ sabhīmeṣu

Compound sabhīma -

Adverb -sabhīmam -sabhīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria