Declension table of ?sabhasmaka

Deva

NeuterSingularDualPlural
Nominativesabhasmakam sabhasmake sabhasmakāni
Vocativesabhasmaka sabhasmake sabhasmakāni
Accusativesabhasmakam sabhasmake sabhasmakāni
Instrumentalsabhasmakena sabhasmakābhyām sabhasmakaiḥ
Dativesabhasmakāya sabhasmakābhyām sabhasmakebhyaḥ
Ablativesabhasmakāt sabhasmakābhyām sabhasmakebhyaḥ
Genitivesabhasmakasya sabhasmakayoḥ sabhasmakānām
Locativesabhasmake sabhasmakayoḥ sabhasmakeṣu

Compound sabhasmaka -

Adverb -sabhasmakam -sabhasmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria