Declension table of sabhaṅga

Deva

NeuterSingularDualPlural
Nominativesabhaṅgam sabhaṅge sabhaṅgāni
Vocativesabhaṅga sabhaṅge sabhaṅgāni
Accusativesabhaṅgam sabhaṅge sabhaṅgāni
Instrumentalsabhaṅgena sabhaṅgābhyām sabhaṅgaiḥ
Dativesabhaṅgāya sabhaṅgābhyām sabhaṅgebhyaḥ
Ablativesabhaṅgāt sabhaṅgābhyām sabhaṅgebhyaḥ
Genitivesabhaṅgasya sabhaṅgayoḥ sabhaṅgānām
Locativesabhaṅge sabhaṅgayoḥ sabhaṅgeṣu

Compound sabhaṅga -

Adverb -sabhaṅgam -sabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria