Declension table of sabhaṅga

Deva

MasculineSingularDualPlural
Nominativesabhaṅgaḥ sabhaṅgau sabhaṅgāḥ
Vocativesabhaṅga sabhaṅgau sabhaṅgāḥ
Accusativesabhaṅgam sabhaṅgau sabhaṅgān
Instrumentalsabhaṅgena sabhaṅgābhyām sabhaṅgaiḥ sabhaṅgebhiḥ
Dativesabhaṅgāya sabhaṅgābhyām sabhaṅgebhyaḥ
Ablativesabhaṅgāt sabhaṅgābhyām sabhaṅgebhyaḥ
Genitivesabhaṅgasya sabhaṅgayoḥ sabhaṅgānām
Locativesabhaṅge sabhaṅgayoḥ sabhaṅgeṣu

Compound sabhaṅga -

Adverb -sabhaṅgam -sabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria