Declension table of ?sabhadramustā

Deva

FeminineSingularDualPlural
Nominativesabhadramustā sabhadramuste sabhadramustāḥ
Vocativesabhadramuste sabhadramuste sabhadramustāḥ
Accusativesabhadramustām sabhadramuste sabhadramustāḥ
Instrumentalsabhadramustayā sabhadramustābhyām sabhadramustābhiḥ
Dativesabhadramustāyai sabhadramustābhyām sabhadramustābhyaḥ
Ablativesabhadramustāyāḥ sabhadramustābhyām sabhadramustābhyaḥ
Genitivesabhadramustāyāḥ sabhadramustayoḥ sabhadramustānām
Locativesabhadramustāyām sabhadramustayoḥ sabhadramustāsu

Adverb -sabhadramustam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria